| Singular | Dual | Plural |
Nominative |
वन्ध्यापुत्रः
vandhyāputraḥ
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्राः
vandhyāputrāḥ
|
Vocative |
वन्ध्यापुत्र
vandhyāputra
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्राः
vandhyāputrāḥ
|
Accusative |
वन्ध्यापुत्रम्
vandhyāputram
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्रान्
vandhyāputrān
|
Instrumental |
वन्ध्यापुत्रेण
vandhyāputreṇa
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रैः
vandhyāputraiḥ
|
Dative |
वन्ध्यापुत्राय
vandhyāputrāya
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रेभ्यः
vandhyāputrebhyaḥ
|
Ablative |
वन्ध्यापुत्रात्
vandhyāputrāt
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रेभ्यः
vandhyāputrebhyaḥ
|
Genitive |
वन्ध्यापुत्रस्य
vandhyāputrasya
|
वन्ध्यापुत्रयोः
vandhyāputrayoḥ
|
वन्ध्यापुत्राणाम्
vandhyāputrāṇām
|
Locative |
वन्ध्यापुत्रे
vandhyāputre
|
वन्ध्यापुत्रयोः
vandhyāputrayoḥ
|
वन्ध्यापुत्रेषु
vandhyāputreṣu
|