Sanskrit tools

Sanskrit declension


Declension of वन्ध्यापुत्र vandhyāputra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यापुत्रः vandhyāputraḥ
वन्ध्यापुत्रौ vandhyāputrau
वन्ध्यापुत्राः vandhyāputrāḥ
Vocative वन्ध्यापुत्र vandhyāputra
वन्ध्यापुत्रौ vandhyāputrau
वन्ध्यापुत्राः vandhyāputrāḥ
Accusative वन्ध्यापुत्रम् vandhyāputram
वन्ध्यापुत्रौ vandhyāputrau
वन्ध्यापुत्रान् vandhyāputrān
Instrumental वन्ध्यापुत्रेण vandhyāputreṇa
वन्ध्यापुत्राभ्याम् vandhyāputrābhyām
वन्ध्यापुत्रैः vandhyāputraiḥ
Dative वन्ध्यापुत्राय vandhyāputrāya
वन्ध्यापुत्राभ्याम् vandhyāputrābhyām
वन्ध्यापुत्रेभ्यः vandhyāputrebhyaḥ
Ablative वन्ध्यापुत्रात् vandhyāputrāt
वन्ध्यापुत्राभ्याम् vandhyāputrābhyām
वन्ध्यापुत्रेभ्यः vandhyāputrebhyaḥ
Genitive वन्ध्यापुत्रस्य vandhyāputrasya
वन्ध्यापुत्रयोः vandhyāputrayoḥ
वन्ध्यापुत्राणाम् vandhyāputrāṇām
Locative वन्ध्यापुत्रे vandhyāputre
वन्ध्यापुत्रयोः vandhyāputrayoḥ
वन्ध्यापुत्रेषु vandhyāputreṣu