| Singular | Dual | Plural |
Nominativo |
वन्ध्यापुत्रः
vandhyāputraḥ
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्राः
vandhyāputrāḥ
|
Vocativo |
वन्ध्यापुत्र
vandhyāputra
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्राः
vandhyāputrāḥ
|
Acusativo |
वन्ध्यापुत्रम्
vandhyāputram
|
वन्ध्यापुत्रौ
vandhyāputrau
|
वन्ध्यापुत्रान्
vandhyāputrān
|
Instrumental |
वन्ध्यापुत्रेण
vandhyāputreṇa
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रैः
vandhyāputraiḥ
|
Dativo |
वन्ध्यापुत्राय
vandhyāputrāya
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रेभ्यः
vandhyāputrebhyaḥ
|
Ablativo |
वन्ध्यापुत्रात्
vandhyāputrāt
|
वन्ध्यापुत्राभ्याम्
vandhyāputrābhyām
|
वन्ध्यापुत्रेभ्यः
vandhyāputrebhyaḥ
|
Genitivo |
वन्ध्यापुत्रस्य
vandhyāputrasya
|
वन्ध्यापुत्रयोः
vandhyāputrayoḥ
|
वन्ध्यापुत्राणाम्
vandhyāputrāṇām
|
Locativo |
वन्ध्यापुत्रे
vandhyāputre
|
वन्ध्यापुत्रयोः
vandhyāputrayoḥ
|
वन्ध्यापुत्रेषु
vandhyāputreṣu
|