Sanskrit tools

Sanskrit declension


Declension of वन्ध्याप्रायश्चित्तिविधि vandhyāprāyaścittividhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्याप्रायश्चित्तिविधिः vandhyāprāyaścittividhiḥ
वन्ध्याप्रायश्चित्तिविधी vandhyāprāyaścittividhī
वन्ध्याप्रायश्चित्तिविधयः vandhyāprāyaścittividhayaḥ
Vocative वन्ध्याप्रायश्चित्तिविधे vandhyāprāyaścittividhe
वन्ध्याप्रायश्चित्तिविधी vandhyāprāyaścittividhī
वन्ध्याप्रायश्चित्तिविधयः vandhyāprāyaścittividhayaḥ
Accusative वन्ध्याप्रायश्चित्तिविधिम् vandhyāprāyaścittividhim
वन्ध्याप्रायश्चित्तिविधी vandhyāprāyaścittividhī
वन्ध्याप्रायश्चित्तिविधीन् vandhyāprāyaścittividhīn
Instrumental वन्ध्याप्रायश्चित्तिविधिना vandhyāprāyaścittividhinā
वन्ध्याप्रायश्चित्तिविधिभ्याम् vandhyāprāyaścittividhibhyām
वन्ध्याप्रायश्चित्तिविधिभिः vandhyāprāyaścittividhibhiḥ
Dative वन्ध्याप्रायश्चित्तिविधये vandhyāprāyaścittividhaye
वन्ध्याप्रायश्चित्तिविधिभ्याम् vandhyāprāyaścittividhibhyām
वन्ध्याप्रायश्चित्तिविधिभ्यः vandhyāprāyaścittividhibhyaḥ
Ablative वन्ध्याप्रायश्चित्तिविधेः vandhyāprāyaścittividheḥ
वन्ध्याप्रायश्चित्तिविधिभ्याम् vandhyāprāyaścittividhibhyām
वन्ध्याप्रायश्चित्तिविधिभ्यः vandhyāprāyaścittividhibhyaḥ
Genitive वन्ध्याप्रायश्चित्तिविधेः vandhyāprāyaścittividheḥ
वन्ध्याप्रायश्चित्तिविध्योः vandhyāprāyaścittividhyoḥ
वन्ध्याप्रायश्चित्तिविधीनाम् vandhyāprāyaścittividhīnām
Locative वन्ध्याप्रायश्चित्तिविधौ vandhyāprāyaścittividhau
वन्ध्याप्रायश्चित्तिविध्योः vandhyāprāyaścittividhyoḥ
वन्ध्याप्रायश्चित्तिविधिषु vandhyāprāyaścittividhiṣu