| Singular | Dual | Plural |
Nominativo |
वन्ध्याप्रायश्चित्तिविधिः
vandhyāprāyaścittividhiḥ
|
वन्ध्याप्रायश्चित्तिविधी
vandhyāprāyaścittividhī
|
वन्ध्याप्रायश्चित्तिविधयः
vandhyāprāyaścittividhayaḥ
|
Vocativo |
वन्ध्याप्रायश्चित्तिविधे
vandhyāprāyaścittividhe
|
वन्ध्याप्रायश्चित्तिविधी
vandhyāprāyaścittividhī
|
वन्ध्याप्रायश्चित्तिविधयः
vandhyāprāyaścittividhayaḥ
|
Acusativo |
वन्ध्याप्रायश्चित्तिविधिम्
vandhyāprāyaścittividhim
|
वन्ध्याप्रायश्चित्तिविधी
vandhyāprāyaścittividhī
|
वन्ध्याप्रायश्चित्तिविधीन्
vandhyāprāyaścittividhīn
|
Instrumental |
वन्ध्याप्रायश्चित्तिविधिना
vandhyāprāyaścittividhinā
|
वन्ध्याप्रायश्चित्तिविधिभ्याम्
vandhyāprāyaścittividhibhyām
|
वन्ध्याप्रायश्चित्तिविधिभिः
vandhyāprāyaścittividhibhiḥ
|
Dativo |
वन्ध्याप्रायश्चित्तिविधये
vandhyāprāyaścittividhaye
|
वन्ध्याप्रायश्चित्तिविधिभ्याम्
vandhyāprāyaścittividhibhyām
|
वन्ध्याप्रायश्चित्तिविधिभ्यः
vandhyāprāyaścittividhibhyaḥ
|
Ablativo |
वन्ध्याप्रायश्चित्तिविधेः
vandhyāprāyaścittividheḥ
|
वन्ध्याप्रायश्चित्तिविधिभ्याम्
vandhyāprāyaścittividhibhyām
|
वन्ध्याप्रायश्चित्तिविधिभ्यः
vandhyāprāyaścittividhibhyaḥ
|
Genitivo |
वन्ध्याप्रायश्चित्तिविधेः
vandhyāprāyaścittividheḥ
|
वन्ध्याप्रायश्चित्तिविध्योः
vandhyāprāyaścittividhyoḥ
|
वन्ध्याप्रायश्चित्तिविधीनाम्
vandhyāprāyaścittividhīnām
|
Locativo |
वन्ध्याप्रायश्चित्तिविधौ
vandhyāprāyaścittividhau
|
वन्ध्याप्रायश्चित्तिविध्योः
vandhyāprāyaścittividhyoḥ
|
वन्ध्याप्रायश्चित्तिविधिषु
vandhyāprāyaścittividhiṣu
|