| Singular | Dual | Plural |
Nominative |
वन्ध्यारोगः
vandhyārogaḥ
|
वन्ध्यारोगौ
vandhyārogau
|
वन्ध्यारोगाः
vandhyārogāḥ
|
Vocative |
वन्ध्यारोग
vandhyāroga
|
वन्ध्यारोगौ
vandhyārogau
|
वन्ध्यारोगाः
vandhyārogāḥ
|
Accusative |
वन्ध्यारोगम्
vandhyārogam
|
वन्ध्यारोगौ
vandhyārogau
|
वन्ध्यारोगान्
vandhyārogān
|
Instrumental |
वन्ध्यारोगेण
vandhyārogeṇa
|
वन्ध्यारोगाभ्याम्
vandhyārogābhyām
|
वन्ध्यारोगैः
vandhyārogaiḥ
|
Dative |
वन्ध्यारोगाय
vandhyārogāya
|
वन्ध्यारोगाभ्याम्
vandhyārogābhyām
|
वन्ध्यारोगेभ्यः
vandhyārogebhyaḥ
|
Ablative |
वन्ध्यारोगात्
vandhyārogāt
|
वन्ध्यारोगाभ्याम्
vandhyārogābhyām
|
वन्ध्यारोगेभ्यः
vandhyārogebhyaḥ
|
Genitive |
वन्ध्यारोगस्य
vandhyārogasya
|
वन्ध्यारोगयोः
vandhyārogayoḥ
|
वन्ध्यारोगाणाम्
vandhyārogāṇām
|
Locative |
वन्ध्यारोगे
vandhyāroge
|
वन्ध्यारोगयोः
vandhyārogayoḥ
|
वन्ध्यारोगेषु
vandhyārogeṣu
|