Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्ध्यारोग vandhyāroga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्ध्यारोगः vandhyārogaḥ
वन्ध्यारोगौ vandhyārogau
वन्ध्यारोगाः vandhyārogāḥ
Vocativo वन्ध्यारोग vandhyāroga
वन्ध्यारोगौ vandhyārogau
वन्ध्यारोगाः vandhyārogāḥ
Acusativo वन्ध्यारोगम् vandhyārogam
वन्ध्यारोगौ vandhyārogau
वन्ध्यारोगान् vandhyārogān
Instrumental वन्ध्यारोगेण vandhyārogeṇa
वन्ध्यारोगाभ्याम् vandhyārogābhyām
वन्ध्यारोगैः vandhyārogaiḥ
Dativo वन्ध्यारोगाय vandhyārogāya
वन्ध्यारोगाभ्याम् vandhyārogābhyām
वन्ध्यारोगेभ्यः vandhyārogebhyaḥ
Ablativo वन्ध्यारोगात् vandhyārogāt
वन्ध्यारोगाभ्याम् vandhyārogābhyām
वन्ध्यारोगेभ्यः vandhyārogebhyaḥ
Genitivo वन्ध्यारोगस्य vandhyārogasya
वन्ध्यारोगयोः vandhyārogayoḥ
वन्ध्यारोगाणाम् vandhyārogāṇām
Locativo वन्ध्यारोगे vandhyāroge
वन्ध्यारोगयोः vandhyārogayoḥ
वन्ध्यारोगेषु vandhyārogeṣu