| Singular | Dual | Plural |
Nominative |
उप्तकृष्टा
uptakṛṣṭā
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Vocative |
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Accusative |
उप्तकृष्टाम्
uptakṛṣṭām
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Instrumental |
उप्तकृष्टया
uptakṛṣṭayā
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभिः
uptakṛṣṭābhiḥ
|
Dative |
उप्तकृष्टायै
uptakṛṣṭāyai
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभ्यः
uptakṛṣṭābhyaḥ
|
Ablative |
उप्तकृष्टायाः
uptakṛṣṭāyāḥ
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभ्यः
uptakṛṣṭābhyaḥ
|
Genitive |
उप्तकृष्टायाः
uptakṛṣṭāyāḥ
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टानाम्
uptakṛṣṭānām
|
Locative |
उप्तकृष्टायाम्
uptakṛṣṭāyām
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टासु
uptakṛṣṭāsu
|