| Singular | Dual | Plural |
Nominativo |
उप्तकृष्टा
uptakṛṣṭā
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Vocativo |
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Acusativo |
उप्तकृष्टाम्
uptakṛṣṭām
|
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Instrumental |
उप्तकृष्टया
uptakṛṣṭayā
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभिः
uptakṛṣṭābhiḥ
|
Dativo |
उप्तकृष्टायै
uptakṛṣṭāyai
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभ्यः
uptakṛṣṭābhyaḥ
|
Ablativo |
उप्तकृष्टायाः
uptakṛṣṭāyāḥ
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टाभ्यः
uptakṛṣṭābhyaḥ
|
Genitivo |
उप्तकृष्टायाः
uptakṛṣṭāyāḥ
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टानाम्
uptakṛṣṭānām
|
Locativo |
उप्तकृष्टायाम्
uptakṛṣṭāyām
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टासु
uptakṛṣṭāsu
|