| Singular | Dual | Plural |
Nominative |
उप्तगाढा
uptagāḍhā
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Vocative |
उप्तगाढे
uptagāḍhe
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Accusative |
उप्तगाढाम्
uptagāḍhām
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Instrumental |
उप्तगाढया
uptagāḍhayā
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभिः
uptagāḍhābhiḥ
|
Dative |
उप्तगाढायै
uptagāḍhāyai
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभ्यः
uptagāḍhābhyaḥ
|
Ablative |
उप्तगाढायाः
uptagāḍhāyāḥ
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभ्यः
uptagāḍhābhyaḥ
|
Genitive |
उप्तगाढायाः
uptagāḍhāyāḥ
|
उप्तगाढयोः
uptagāḍhayoḥ
|
उप्तगाढानाम्
uptagāḍhānām
|
Locative |
उप्तगाढायाम्
uptagāḍhāyām
|
उप्तगाढयोः
uptagāḍhayoḥ
|
उप्तगाढासु
uptagāḍhāsu
|