| Singular | Dual | Plural |
Nominativo |
उप्तगाढा
uptagāḍhā
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Vocativo |
उप्तगाढे
uptagāḍhe
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Acusativo |
उप्तगाढाम्
uptagāḍhām
|
उप्तगाढे
uptagāḍhe
|
उप्तगाढाः
uptagāḍhāḥ
|
Instrumental |
उप्तगाढया
uptagāḍhayā
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभिः
uptagāḍhābhiḥ
|
Dativo |
उप्तगाढायै
uptagāḍhāyai
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभ्यः
uptagāḍhābhyaḥ
|
Ablativo |
उप्तगाढायाः
uptagāḍhāyāḥ
|
उप्तगाढाभ्याम्
uptagāḍhābhyām
|
उप्तगाढाभ्यः
uptagāḍhābhyaḥ
|
Genitivo |
उप्तगाढायाः
uptagāḍhāyāḥ
|
उप्तगाढयोः
uptagāḍhayoḥ
|
उप्तगाढानाम्
uptagāḍhānām
|
Locativo |
उप्तगाढायाम्
uptagāḍhāyām
|
उप्तगाढयोः
uptagāḍhayoḥ
|
उप्तगाढासु
uptagāḍhāsu
|