Singular | Dual | Plural | |
Nominative |
वपाकृत्
vapākṛt |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Vocative |
वपाकृत्
vapākṛt |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Accusative |
वपाकृतम्
vapākṛtam |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Instrumental |
वपाकृता
vapākṛtā |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भिः
vapākṛdbhiḥ |
Dative |
वपाकृते
vapākṛte |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भ्यः
vapākṛdbhyaḥ |
Ablative |
वपाकृतः
vapākṛtaḥ |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भ्यः
vapākṛdbhyaḥ |
Genitive |
वपाकृतः
vapākṛtaḥ |
वपाकृतोः
vapākṛtoḥ |
वपाकृताम्
vapākṛtām |
Locative |
वपाकृति
vapākṛti |
वपाकृतोः
vapākṛtoḥ |
वपाकृत्सु
vapākṛtsu |