Singular | Dual | Plural | |
Nominativo |
वपाकृत्
vapākṛt |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Vocativo |
वपाकृत्
vapākṛt |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Acusativo |
वपाकृतम्
vapākṛtam |
वपाकृतौ
vapākṛtau |
वपाकृतः
vapākṛtaḥ |
Instrumental |
वपाकृता
vapākṛtā |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भिः
vapākṛdbhiḥ |
Dativo |
वपाकृते
vapākṛte |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भ्यः
vapākṛdbhyaḥ |
Ablativo |
वपाकृतः
vapākṛtaḥ |
वपाकृद्भ्याम्
vapākṛdbhyām |
वपाकृद्भ्यः
vapākṛdbhyaḥ |
Genitivo |
वपाकृतः
vapākṛtaḥ |
वपाकृतोः
vapākṛtoḥ |
वपाकृताम्
vapākṛtām |
Locativo |
वपाकृति
vapākṛti |
वपाकृतोः
vapākṛtoḥ |
वपाकृत्सु
vapākṛtsu |