Singular | Dual | Plural | |
Nominative |
वपान्तः
vapāntaḥ |
वपान्तौ
vapāntau |
वपान्ताः
vapāntāḥ |
Vocative |
वपान्त
vapānta |
वपान्तौ
vapāntau |
वपान्ताः
vapāntāḥ |
Accusative |
वपान्तम्
vapāntam |
वपान्तौ
vapāntau |
वपान्तान्
vapāntān |
Instrumental |
वपान्तेन
vapāntena |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तैः
vapāntaiḥ |
Dative |
वपान्ताय
vapāntāya |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तेभ्यः
vapāntebhyaḥ |
Ablative |
वपान्तात्
vapāntāt |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तेभ्यः
vapāntebhyaḥ |
Genitive |
वपान्तस्य
vapāntasya |
वपान्तयोः
vapāntayoḥ |
वपान्तानाम्
vapāntānām |
Locative |
वपान्ते
vapānte |
वपान्तयोः
vapāntayoḥ |
वपान्तेषु
vapānteṣu |