Sanskrit tools

Sanskrit declension


Declension of वपान्त vapānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वपान्तः vapāntaḥ
वपान्तौ vapāntau
वपान्ताः vapāntāḥ
Vocative वपान्त vapānta
वपान्तौ vapāntau
वपान्ताः vapāntāḥ
Accusative वपान्तम् vapāntam
वपान्तौ vapāntau
वपान्तान् vapāntān
Instrumental वपान्तेन vapāntena
वपान्ताभ्याम् vapāntābhyām
वपान्तैः vapāntaiḥ
Dative वपान्ताय vapāntāya
वपान्ताभ्याम् vapāntābhyām
वपान्तेभ्यः vapāntebhyaḥ
Ablative वपान्तात् vapāntāt
वपान्ताभ्याम् vapāntābhyām
वपान्तेभ्यः vapāntebhyaḥ
Genitive वपान्तस्य vapāntasya
वपान्तयोः vapāntayoḥ
वपान्तानाम् vapāntānām
Locative वपान्ते vapānte
वपान्तयोः vapāntayoḥ
वपान्तेषु vapānteṣu