Singular | Dual | Plural | |
Nominativo |
वपान्तः
vapāntaḥ |
वपान्तौ
vapāntau |
वपान्ताः
vapāntāḥ |
Vocativo |
वपान्त
vapānta |
वपान्तौ
vapāntau |
वपान्ताः
vapāntāḥ |
Acusativo |
वपान्तम्
vapāntam |
वपान्तौ
vapāntau |
वपान्तान्
vapāntān |
Instrumental |
वपान्तेन
vapāntena |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तैः
vapāntaiḥ |
Dativo |
वपान्ताय
vapāntāya |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तेभ्यः
vapāntebhyaḥ |
Ablativo |
वपान्तात्
vapāntāt |
वपान्ताभ्याम्
vapāntābhyām |
वपान्तेभ्यः
vapāntebhyaḥ |
Genitivo |
वपान्तस्य
vapāntasya |
वपान्तयोः
vapāntayoḥ |
वपान्तानाम्
vapāntānām |
Locativo |
वपान्ते
vapānte |
वपान्तयोः
vapāntayoḥ |
वपान्तेषु
vapānteṣu |