| Singular | Dual | Plural |
Nominative |
वपामार्जना
vapāmārjanā
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Vocative |
वपामार्जने
vapāmārjane
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Accusative |
वपामार्जनाम्
vapāmārjanām
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Instrumental |
वपामार्जनया
vapāmārjanayā
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभिः
vapāmārjanābhiḥ
|
Dative |
वपामार्जनायै
vapāmārjanāyai
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभ्यः
vapāmārjanābhyaḥ
|
Ablative |
वपामार्जनायाः
vapāmārjanāyāḥ
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभ्यः
vapāmārjanābhyaḥ
|
Genitive |
वपामार्जनायाः
vapāmārjanāyāḥ
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनानाम्
vapāmārjanānām
|
Locative |
वपामार्जनायाम्
vapāmārjanāyām
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनासु
vapāmārjanāsu
|