| Singular | Dual | Plural |
Nominativo |
वपामार्जना
vapāmārjanā
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Vocativo |
वपामार्जने
vapāmārjane
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Acusativo |
वपामार्जनाम्
vapāmārjanām
|
वपामार्जने
vapāmārjane
|
वपामार्जनाः
vapāmārjanāḥ
|
Instrumental |
वपामार्जनया
vapāmārjanayā
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभिः
vapāmārjanābhiḥ
|
Dativo |
वपामार्जनायै
vapāmārjanāyai
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभ्यः
vapāmārjanābhyaḥ
|
Ablativo |
वपामार्जनायाः
vapāmārjanāyāḥ
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनाभ्यः
vapāmārjanābhyaḥ
|
Genitivo |
वपामार्जनायाः
vapāmārjanāyāḥ
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनानाम्
vapāmārjanānām
|
Locativo |
वपामार्जनायाम्
vapāmārjanāyām
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनासु
vapāmārjanāsu
|