Singular | Dual | Plural | |
Nominative |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Vocative |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Accusative |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Instrumental |
वपावता
vapāvatā |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भिः
vapāvadbhiḥ |
Dative |
वपावते
vapāvate |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Ablative |
वपावतः
vapāvataḥ |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Genitive |
वपावतः
vapāvataḥ |
वपावतोः
vapāvatoḥ |
वपावताम्
vapāvatām |
Locative |
वपावति
vapāvati |
वपावतोः
vapāvatoḥ |
वपावत्सु
vapāvatsu |