Singular | Dual | Plural | |
Nominativo |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Vocativo |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Acusativo |
वपावत्
vapāvat |
वपावती
vapāvatī |
वपावन्ति
vapāvanti |
Instrumental |
वपावता
vapāvatā |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भिः
vapāvadbhiḥ |
Dativo |
वपावते
vapāvate |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Ablativo |
वपावतः
vapāvataḥ |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Genitivo |
वपावतः
vapāvataḥ |
वपावतोः
vapāvatoḥ |
वपावताम्
vapāvatām |
Locativo |
वपावति
vapāvati |
वपावतोः
vapāvatoḥ |
वपावत्सु
vapāvatsu |