Singular | Dual | Plural | |
Nominative |
वपोदरा
vapodarā |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Vocative |
वपोदरे
vapodare |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Accusative |
वपोदराम्
vapodarām |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Instrumental |
वपोदरया
vapodarayā |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभिः
vapodarābhiḥ |
Dative |
वपोदरायै
vapodarāyai |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभ्यः
vapodarābhyaḥ |
Ablative |
वपोदरायाः
vapodarāyāḥ |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभ्यः
vapodarābhyaḥ |
Genitive |
वपोदरायाः
vapodarāyāḥ |
वपोदरयोः
vapodarayoḥ |
वपोदराणाम्
vapodarāṇām |
Locative |
वपोदरायाम्
vapodarāyām |
वपोदरयोः
vapodarayoḥ |
वपोदरासु
vapodarāsu |