Singular | Dual | Plural | |
Nominativo |
वपोदरा
vapodarā |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Vocativo |
वपोदरे
vapodare |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Acusativo |
वपोदराम्
vapodarām |
वपोदरे
vapodare |
वपोदराः
vapodarāḥ |
Instrumental |
वपोदरया
vapodarayā |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभिः
vapodarābhiḥ |
Dativo |
वपोदरायै
vapodarāyai |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभ्यः
vapodarābhyaḥ |
Ablativo |
वपोदरायाः
vapodarāyāḥ |
वपोदराभ्याम्
vapodarābhyām |
वपोदराभ्यः
vapodarābhyaḥ |
Genitivo |
वपोदरायाः
vapodarāyāḥ |
वपोदरयोः
vapodarayoḥ |
वपोदराणाम्
vapodarāṇām |
Locativo |
वपोदरायाम्
vapodarāyām |
वपोदरयोः
vapodarayoḥ |
वपोदरासु
vapodarāsu |