Sanskrit tools

Sanskrit declension


Declension of अकर्मान्विता akarmānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्मान्विता akarmānvitā
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Vocative अकर्मान्विते akarmānvite
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Accusative अकर्मान्विताम् akarmānvitām
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Instrumental अकर्मान्वितया akarmānvitayā
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभिः akarmānvitābhiḥ
Dative अकर्मान्वितायै akarmānvitāyai
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभ्यः akarmānvitābhyaḥ
Ablative अकर्मान्वितायाः akarmānvitāyāḥ
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभ्यः akarmānvitābhyaḥ
Genitive अकर्मान्वितायाः akarmānvitāyāḥ
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितानाम् akarmānvitānām
Locative अकर्मान्वितायाम् akarmānvitāyām
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितासु akarmānvitāsu