| Singular | Dual | Plural |
Nominative |
अकर्मान्विता
akarmānvitā
|
अकर्मान्विते
akarmānvite
|
अकर्मान्विताः
akarmānvitāḥ
|
Vocative |
अकर्मान्विते
akarmānvite
|
अकर्मान्विते
akarmānvite
|
अकर्मान्विताः
akarmānvitāḥ
|
Accusative |
अकर्मान्विताम्
akarmānvitām
|
अकर्मान्विते
akarmānvite
|
अकर्मान्विताः
akarmānvitāḥ
|
Instrumental |
अकर्मान्वितया
akarmānvitayā
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्विताभिः
akarmānvitābhiḥ
|
Dative |
अकर्मान्वितायै
akarmānvitāyai
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्विताभ्यः
akarmānvitābhyaḥ
|
Ablative |
अकर्मान्वितायाः
akarmānvitāyāḥ
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्विताभ्यः
akarmānvitābhyaḥ
|
Genitive |
अकर्मान्वितायाः
akarmānvitāyāḥ
|
अकर्मान्वितयोः
akarmānvitayoḥ
|
अकर्मान्वितानाम्
akarmānvitānām
|
Locative |
अकर्मान्वितायाम्
akarmānvitāyām
|
अकर्मान्वितयोः
akarmānvitayoḥ
|
अकर्मान्वितासु
akarmānvitāsu
|