Herramientas de sánscrito

Declinación del sánscrito


Declinación de अकर्मान्विता akarmānvitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अकर्मान्विता akarmānvitā
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Vocativo अकर्मान्विते akarmānvite
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Acusativo अकर्मान्विताम् akarmānvitām
अकर्मान्विते akarmānvite
अकर्मान्विताः akarmānvitāḥ
Instrumental अकर्मान्वितया akarmānvitayā
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभिः akarmānvitābhiḥ
Dativo अकर्मान्वितायै akarmānvitāyai
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभ्यः akarmānvitābhyaḥ
Ablativo अकर्मान्वितायाः akarmānvitāyāḥ
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्विताभ्यः akarmānvitābhyaḥ
Genitivo अकर्मान्वितायाः akarmānvitāyāḥ
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितानाम् akarmānvitānām
Locativo अकर्मान्वितायाम् akarmānvitāyām
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितासु akarmānvitāsu