Singular | Dual | Plural | |
Nominative |
अंशवान्
aṁśavān |
अंशवन्तौ
aṁśavantau |
अंशवन्तः
aṁśavantaḥ |
Vocative |
अंशवन्
aṁśavan |
अंशवन्तौ
aṁśavantau |
अंशवन्तः
aṁśavantaḥ |
Accusative |
अंशवन्तम्
aṁśavantam |
अंशवन्तौ
aṁśavantau |
अंशवतः
aṁśavataḥ |
Instrumental |
अंशवता
aṁśavatā |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भिः
aṁśavadbhiḥ |
Dative |
अंशवते
aṁśavate |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भ्यः
aṁśavadbhyaḥ |
Ablative |
अंशवतः
aṁśavataḥ |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भ्यः
aṁśavadbhyaḥ |
Genitive |
अंशवतः
aṁśavataḥ |
अंशवतोः
aṁśavatoḥ |
अंशवताम्
aṁśavatām |
Locative |
अंशवति
aṁśavati |
अंशवतोः
aṁśavatoḥ |
अंशवत्सु
aṁśavatsu |