Sanskrit tools

Sanskrit declension


Declension of अंशवत् aṁśavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अंशवान् aṁśavān
अंशवन्तौ aṁśavantau
अंशवन्तः aṁśavantaḥ
Vocative अंशवन् aṁśavan
अंशवन्तौ aṁśavantau
अंशवन्तः aṁśavantaḥ
Accusative अंशवन्तम् aṁśavantam
अंशवन्तौ aṁśavantau
अंशवतः aṁśavataḥ
Instrumental अंशवता aṁśavatā
अंशवद्भ्याम् aṁśavadbhyām
अंशवद्भिः aṁśavadbhiḥ
Dative अंशवते aṁśavate
अंशवद्भ्याम् aṁśavadbhyām
अंशवद्भ्यः aṁśavadbhyaḥ
Ablative अंशवतः aṁśavataḥ
अंशवद्भ्याम् aṁśavadbhyām
अंशवद्भ्यः aṁśavadbhyaḥ
Genitive अंशवतः aṁśavataḥ
अंशवतोः aṁśavatoḥ
अंशवताम् aṁśavatām
Locative अंशवति aṁśavati
अंशवतोः aṁśavatoḥ
अंशवत्सु aṁśavatsu