Singular | Dual | Plural | |
Nominativo |
अंशवान्
aṁśavān |
अंशवन्तौ
aṁśavantau |
अंशवन्तः
aṁśavantaḥ |
Vocativo |
अंशवन्
aṁśavan |
अंशवन्तौ
aṁśavantau |
अंशवन्तः
aṁśavantaḥ |
Acusativo |
अंशवन्तम्
aṁśavantam |
अंशवन्तौ
aṁśavantau |
अंशवतः
aṁśavataḥ |
Instrumental |
अंशवता
aṁśavatā |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भिः
aṁśavadbhiḥ |
Dativo |
अंशवते
aṁśavate |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भ्यः
aṁśavadbhyaḥ |
Ablativo |
अंशवतः
aṁśavataḥ |
अंशवद्भ्याम्
aṁśavadbhyām |
अंशवद्भ्यः
aṁśavadbhyaḥ |
Genitivo |
अंशवतः
aṁśavataḥ |
अंशवतोः
aṁśavatoḥ |
अंशवताम्
aṁśavatām |
Locativo |
अंशवति
aṁśavati |
अंशवतोः
aṁśavatoḥ |
अंशवत्सु
aṁśavatsu |