Sanskrit tools

Sanskrit declension


Declension of अरिक्थभाज् arikthabhāj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अरिक्थभाक् arikthabhāk
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Vocative अरिक्थभाक् arikthabhāk
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Accusative अरिक्थभाजम् arikthabhājam
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Instrumental अरिक्थभाजा arikthabhājā
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भिः arikthabhāgbhiḥ
Dative अरिक्थभाजे arikthabhāje
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Ablative अरिक्थभाजः arikthabhājaḥ
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Genitive अरिक्थभाजः arikthabhājaḥ
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाजाम् arikthabhājām
Locative अरिक्थभाजि arikthabhāji
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाक्षु arikthabhākṣu