Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अरिक्थभाज् arikthabhāj, f.

Referência(s) (em inglês): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo अरिक्थभाक् arikthabhāk
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Vocativo अरिक्थभाक् arikthabhāk
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Acusativo अरिक्थभाजम् arikthabhājam
अरिक्थभाजौ arikthabhājau
अरिक्थभाजः arikthabhājaḥ
Instrumental अरिक्थभाजा arikthabhājā
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भिः arikthabhāgbhiḥ
Dativo अरिक्थभाजे arikthabhāje
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Ablativo अरिक्थभाजः arikthabhājaḥ
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Genitivo अरिक्थभाजः arikthabhājaḥ
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाजाम् arikthabhājām
Locativo अरिक्थभाजि arikthabhāji
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाक्षु arikthabhākṣu