| Singular | Dual | Plural |
Nominative |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Vocative |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Accusative |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Instrumental |
अरिक्थभाजा
arikthabhājā
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भिः
arikthabhāgbhiḥ
|
Dative |
अरिक्थभाजे
arikthabhāje
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भ्यः
arikthabhāgbhyaḥ
|
Ablative |
अरिक्थभाजः
arikthabhājaḥ
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भ्यः
arikthabhāgbhyaḥ
|
Genitive |
अरिक्थभाजः
arikthabhājaḥ
|
अरिक्थभाजोः
arikthabhājoḥ
|
अरिक्थभाजाम्
arikthabhājām
|
Locative |
अरिक्थभाजि
arikthabhāji
|
अरिक्थभाजोः
arikthabhājoḥ
|
अरिक्थभाक्षु
arikthabhākṣu
|