Herramientas de sánscrito

Declinación del sánscrito


Declinación de अरिक्थभाज् arikthabhāj, n.

Referencia(s) (en inglés): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo अरिक्थभाक् arikthabhāk
अरिक्थभाजी arikthabhājī
अरिक्थभाञ्जि arikthabhāñji
Vocativo अरिक्थभाक् arikthabhāk
अरिक्थभाजी arikthabhājī
अरिक्थभाञ्जि arikthabhāñji
Acusativo अरिक्थभाक् arikthabhāk
अरिक्थभाजी arikthabhājī
अरिक्थभाञ्जि arikthabhāñji
Instrumental अरिक्थभाजा arikthabhājā
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भिः arikthabhāgbhiḥ
Dativo अरिक्थभाजे arikthabhāje
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Ablativo अरिक्थभाजः arikthabhājaḥ
अरिक्थभाग्भ्याम् arikthabhāgbhyām
अरिक्थभाग्भ्यः arikthabhāgbhyaḥ
Genitivo अरिक्थभाजः arikthabhājaḥ
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाजाम् arikthabhājām
Locativo अरिक्थभाजि arikthabhāji
अरिक्थभाजोः arikthabhājoḥ
अरिक्थभाक्षु arikthabhākṣu