| Singular | Dual | Plural |
Nominativo |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Vocativo |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Acusativo |
अरिक्थभाक्
arikthabhāk
|
अरिक्थभाजी
arikthabhājī
|
अरिक्थभाञ्जि
arikthabhāñji
|
Instrumental |
अरिक्थभाजा
arikthabhājā
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भिः
arikthabhāgbhiḥ
|
Dativo |
अरिक्थभाजे
arikthabhāje
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भ्यः
arikthabhāgbhyaḥ
|
Ablativo |
अरिक्थभाजः
arikthabhājaḥ
|
अरिक्थभाग्भ्याम्
arikthabhāgbhyām
|
अरिक्थभाग्भ्यः
arikthabhāgbhyaḥ
|
Genitivo |
अरिक्थभाजः
arikthabhājaḥ
|
अरिक्थभाजोः
arikthabhājoḥ
|
अरिक्थभाजाम्
arikthabhājām
|
Locativo |
अरिक्थभाजि
arikthabhāji
|
अरिक्थभाजोः
arikthabhājoḥ
|
अरिक्थभाक्षु
arikthabhākṣu
|