Sanskrit tools

Sanskrit declension


Declension of अरेफजाता arephajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरेफजाता arephajātā
अरेफजाते arephajāte
अरेफजाताः arephajātāḥ
Vocative अरेफजाते arephajāte
अरेफजाते arephajāte
अरेफजाताः arephajātāḥ
Accusative अरेफजाताम् arephajātām
अरेफजाते arephajāte
अरेफजाताः arephajātāḥ
Instrumental अरेफजातया arephajātayā
अरेफजाताभ्याम् arephajātābhyām
अरेफजाताभिः arephajātābhiḥ
Dative अरेफजातायै arephajātāyai
अरेफजाताभ्याम् arephajātābhyām
अरेफजाताभ्यः arephajātābhyaḥ
Ablative अरेफजातायाः arephajātāyāḥ
अरेफजाताभ्याम् arephajātābhyām
अरेफजाताभ्यः arephajātābhyaḥ
Genitive अरेफजातायाः arephajātāyāḥ
अरेफजातयोः arephajātayoḥ
अरेफजातानाम् arephajātānām
Locative अरेफजातायाम् arephajātāyām
अरेफजातयोः arephajātayoḥ
अरेफजातासु arephajātāsu