| Singular | Dual | Plural |
Nominativo |
अरेफजाता
arephajātā
|
अरेफजाते
arephajāte
|
अरेफजाताः
arephajātāḥ
|
Vocativo |
अरेफजाते
arephajāte
|
अरेफजाते
arephajāte
|
अरेफजाताः
arephajātāḥ
|
Acusativo |
अरेफजाताम्
arephajātām
|
अरेफजाते
arephajāte
|
अरेफजाताः
arephajātāḥ
|
Instrumental |
अरेफजातया
arephajātayā
|
अरेफजाताभ्याम्
arephajātābhyām
|
अरेफजाताभिः
arephajātābhiḥ
|
Dativo |
अरेफजातायै
arephajātāyai
|
अरेफजाताभ्याम्
arephajātābhyām
|
अरेफजाताभ्यः
arephajātābhyaḥ
|
Ablativo |
अरेफजातायाः
arephajātāyāḥ
|
अरेफजाताभ्याम्
arephajātābhyām
|
अरेफजाताभ्यः
arephajātābhyaḥ
|
Genitivo |
अरेफजातायाः
arephajātāyāḥ
|
अरेफजातयोः
arephajātayoḥ
|
अरेफजातानाम्
arephajātānām
|
Locativo |
अरेफजातायाम्
arephajātāyām
|
अरेफजातयोः
arephajātayoḥ
|
अरेफजातासु
arephajātāsu
|