Singular | Dual | Plural | |
Nominative |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Vocative |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Accusative |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Instrumental |
अरेफवता
arephavatā |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भिः
arephavadbhiḥ |
Dative |
अरेफवते
arephavate |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भ्यः
arephavadbhyaḥ |
Ablative |
अरेफवतः
arephavataḥ |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भ्यः
arephavadbhyaḥ |
Genitive |
अरेफवतः
arephavataḥ |
अरेफवतोः
arephavatoḥ |
अरेफवताम्
arephavatām |
Locative |
अरेफवति
arephavati |
अरेफवतोः
arephavatoḥ |
अरेफवत्सु
arephavatsu |