Singular | Dual | Plural | |
Nominativo |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Vocativo |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Acusativo |
अरेफवत्
arephavat |
अरेफवती
arephavatī |
अरेफवन्ति
arephavanti |
Instrumental |
अरेफवता
arephavatā |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भिः
arephavadbhiḥ |
Dativo |
अरेफवते
arephavate |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भ्यः
arephavadbhyaḥ |
Ablativo |
अरेफवतः
arephavataḥ |
अरेफवद्भ्याम्
arephavadbhyām |
अरेफवद्भ्यः
arephavadbhyaḥ |
Genitivo |
अरेफवतः
arephavataḥ |
अरेफवतोः
arephavatoḥ |
अरेफवताम्
arephavatām |
Locativo |
अरेफवति
arephavati |
अरेफवतोः
arephavatoḥ |
अरेफवत्सु
arephavatsu |