| Singular | Dual | Plural |
Nominative |
अरिष्टगात्वी
ariṣṭagātvī
|
अरिष्टगात्व्यौ
ariṣṭagātvyau
|
अरिष्टगात्व्यः
ariṣṭagātvyaḥ
|
Vocative |
अरिष्टगात्वि
ariṣṭagātvi
|
अरिष्टगात्व्यौ
ariṣṭagātvyau
|
अरिष्टगात्व्यः
ariṣṭagātvyaḥ
|
Accusative |
अरिष्टगात्वीम्
ariṣṭagātvīm
|
अरिष्टगात्व्यौ
ariṣṭagātvyau
|
अरिष्टगात्वीः
ariṣṭagātvīḥ
|
Instrumental |
अरिष्टगात्व्या
ariṣṭagātvyā
|
अरिष्टगात्वीभ्याम्
ariṣṭagātvībhyām
|
अरिष्टगात्वीभिः
ariṣṭagātvībhiḥ
|
Dative |
अरिष्टगात्व्यै
ariṣṭagātvyai
|
अरिष्टगात्वीभ्याम्
ariṣṭagātvībhyām
|
अरिष्टगात्वीभ्यः
ariṣṭagātvībhyaḥ
|
Ablative |
अरिष्टगात्व्याः
ariṣṭagātvyāḥ
|
अरिष्टगात्वीभ्याम्
ariṣṭagātvībhyām
|
अरिष्टगात्वीभ्यः
ariṣṭagātvībhyaḥ
|
Genitive |
अरिष्टगात्व्याः
ariṣṭagātvyāḥ
|
अरिष्टगात्व्योः
ariṣṭagātvyoḥ
|
अरिष्टगात्वीनाम्
ariṣṭagātvīnām
|
Locative |
अरिष्टगात्व्याम्
ariṣṭagātvyām
|
अरिष्टगात्व्योः
ariṣṭagātvyoḥ
|
अरिष्टगात्वीषु
ariṣṭagātvīṣu
|