Sanskrit tools

Sanskrit declension


Declension of अरिष्टगात्वी ariṣṭagātvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अरिष्टगात्वी ariṣṭagātvī
अरिष्टगात्व्यौ ariṣṭagātvyau
अरिष्टगात्व्यः ariṣṭagātvyaḥ
Vocative अरिष्टगात्वि ariṣṭagātvi
अरिष्टगात्व्यौ ariṣṭagātvyau
अरिष्टगात्व्यः ariṣṭagātvyaḥ
Accusative अरिष्टगात्वीम् ariṣṭagātvīm
अरिष्टगात्व्यौ ariṣṭagātvyau
अरिष्टगात्वीः ariṣṭagātvīḥ
Instrumental अरिष्टगात्व्या ariṣṭagātvyā
अरिष्टगात्वीभ्याम् ariṣṭagātvībhyām
अरिष्टगात्वीभिः ariṣṭagātvībhiḥ
Dative अरिष्टगात्व्यै ariṣṭagātvyai
अरिष्टगात्वीभ्याम् ariṣṭagātvībhyām
अरिष्टगात्वीभ्यः ariṣṭagātvībhyaḥ
Ablative अरिष्टगात्व्याः ariṣṭagātvyāḥ
अरिष्टगात्वीभ्याम् ariṣṭagātvībhyām
अरिष्टगात्वीभ्यः ariṣṭagātvībhyaḥ
Genitive अरिष्टगात्व्याः ariṣṭagātvyāḥ
अरिष्टगात्व्योः ariṣṭagātvyoḥ
अरिष्टगात्वीनाम् ariṣṭagātvīnām
Locative अरिष्टगात्व्याम् ariṣṭagātvyām
अरिष्टगात्व्योः ariṣṭagātvyoḥ
अरिष्टगात्वीषु ariṣṭagātvīṣu