Sanskrit tools

Sanskrit declension


Declension of अरिष्टगातु ariṣṭagātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टगातु ariṣṭagātu
अरिष्टगातुनी ariṣṭagātunī
अरिष्टगातूनि ariṣṭagātūni
Vocative अरिष्टगातो ariṣṭagāto
अरिष्टगातु ariṣṭagātu
अरिष्टगातुनी ariṣṭagātunī
अरिष्टगातूनि ariṣṭagātūni
Accusative अरिष्टगातु ariṣṭagātu
अरिष्टगातुनी ariṣṭagātunī
अरिष्टगातूनि ariṣṭagātūni
Instrumental अरिष्टगातुना ariṣṭagātunā
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभिः ariṣṭagātubhiḥ
Dative अरिष्टगातुने ariṣṭagātune
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभ्यः ariṣṭagātubhyaḥ
Ablative अरिष्टगातुनः ariṣṭagātunaḥ
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभ्यः ariṣṭagātubhyaḥ
Genitive अरिष्टगातुनः ariṣṭagātunaḥ
अरिष्टगातुनोः ariṣṭagātunoḥ
अरिष्टगातूनाम् ariṣṭagātūnām
Locative अरिष्टगातुनि ariṣṭagātuni
अरिष्टगातुनोः ariṣṭagātunoḥ
अरिष्टगातुषु ariṣṭagātuṣu