Singular | Dual | Plural | |
Nominative |
अरिष्टगातु
ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Vocative |
अरिष्टगातो
ariṣṭagāto अरिष्टगातु ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Accusative |
अरिष्टगातु
ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Instrumental |
अरिष्टगातुना
ariṣṭagātunā |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभिः
ariṣṭagātubhiḥ |
Dative |
अरिष्टगातुने
ariṣṭagātune |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Ablative |
अरिष्टगातुनः
ariṣṭagātunaḥ |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Genitive |
अरिष्टगातुनः
ariṣṭagātunaḥ |
अरिष्टगातुनोः
ariṣṭagātunoḥ |
अरिष्टगातूनाम्
ariṣṭagātūnām |
Locative |
अरिष्टगातुनि
ariṣṭagātuni |
अरिष्टगातुनोः
ariṣṭagātunoḥ |
अरिष्टगातुषु
ariṣṭagātuṣu |