Singular | Dual | Plural | |
Nominativo |
अरिष्टगातु
ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Vocativo |
अरिष्टगातो
ariṣṭagāto अरिष्टगातु ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Acusativo |
अरिष्टगातु
ariṣṭagātu |
अरिष्टगातुनी
ariṣṭagātunī |
अरिष्टगातूनि
ariṣṭagātūni |
Instrumental |
अरिष्टगातुना
ariṣṭagātunā |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभिः
ariṣṭagātubhiḥ |
Dativo |
अरिष्टगातुने
ariṣṭagātune |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Ablativo |
अरिष्टगातुनः
ariṣṭagātunaḥ |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Genitivo |
अरिष्टगातुनः
ariṣṭagātunaḥ |
अरिष्टगातुनोः
ariṣṭagātunoḥ |
अरिष्टगातूनाम्
ariṣṭagātūnām |
Locativo |
अरिष्टगातुनि
ariṣṭagātuni |
अरिष्टगातुनोः
ariṣṭagātunoḥ |
अरिष्टगातुषु
ariṣṭagātuṣu |