Sanskrit tools

Sanskrit declension


Declension of अरिष्टताति ariṣṭatāti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टतातिः ariṣṭatātiḥ
अरिष्टताती ariṣṭatātī
अरिष्टतातयः ariṣṭatātayaḥ
Vocative अरिष्टताते ariṣṭatāte
अरिष्टताती ariṣṭatātī
अरिष्टतातयः ariṣṭatātayaḥ
Accusative अरिष्टतातिम् ariṣṭatātim
अरिष्टताती ariṣṭatātī
अरिष्टतातीन् ariṣṭatātīn
Instrumental अरिष्टतातिना ariṣṭatātinā
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभिः ariṣṭatātibhiḥ
Dative अरिष्टतातये ariṣṭatātaye
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभ्यः ariṣṭatātibhyaḥ
Ablative अरिष्टतातेः ariṣṭatāteḥ
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभ्यः ariṣṭatātibhyaḥ
Genitive अरिष्टतातेः ariṣṭatāteḥ
अरिष्टतात्योः ariṣṭatātyoḥ
अरिष्टतातीनाम् ariṣṭatātīnām
Locative अरिष्टतातौ ariṣṭatātau
अरिष्टतात्योः ariṣṭatātyoḥ
अरिष्टतातिषु ariṣṭatātiṣu