| Singular | Dual | Plural |
Nominativo |
अरिष्टतातिः
ariṣṭatātiḥ
|
अरिष्टताती
ariṣṭatātī
|
अरिष्टतातयः
ariṣṭatātayaḥ
|
Vocativo |
अरिष्टताते
ariṣṭatāte
|
अरिष्टताती
ariṣṭatātī
|
अरिष्टतातयः
ariṣṭatātayaḥ
|
Acusativo |
अरिष्टतातिम्
ariṣṭatātim
|
अरिष्टताती
ariṣṭatātī
|
अरिष्टतातीन्
ariṣṭatātīn
|
Instrumental |
अरिष्टतातिना
ariṣṭatātinā
|
अरिष्टतातिभ्याम्
ariṣṭatātibhyām
|
अरिष्टतातिभिः
ariṣṭatātibhiḥ
|
Dativo |
अरिष्टतातये
ariṣṭatātaye
|
अरिष्टतातिभ्याम्
ariṣṭatātibhyām
|
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ
|
Ablativo |
अरिष्टतातेः
ariṣṭatāteḥ
|
अरिष्टतातिभ्याम्
ariṣṭatātibhyām
|
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ
|
Genitivo |
अरिष्टतातेः
ariṣṭatāteḥ
|
अरिष्टतात्योः
ariṣṭatātyoḥ
|
अरिष्टतातीनाम्
ariṣṭatātīnām
|
Locativo |
अरिष्टतातौ
ariṣṭatātau
|
अरिष्टतात्योः
ariṣṭatātyoḥ
|
अरिष्टतातिषु
ariṣṭatātiṣu
|