Sanskrit tools

Sanskrit declension


Declension of अरिष्टताति ariṣṭatāti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टताति ariṣṭatāti
अरिष्टतातिनी ariṣṭatātinī
अरिष्टतातीनि ariṣṭatātīni
Vocative अरिष्टताते ariṣṭatāte
अरिष्टताति ariṣṭatāti
अरिष्टतातिनी ariṣṭatātinī
अरिष्टतातीनि ariṣṭatātīni
Accusative अरिष्टताति ariṣṭatāti
अरिष्टतातिनी ariṣṭatātinī
अरिष्टतातीनि ariṣṭatātīni
Instrumental अरिष्टतातिना ariṣṭatātinā
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभिः ariṣṭatātibhiḥ
Dative अरिष्टतातिने ariṣṭatātine
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभ्यः ariṣṭatātibhyaḥ
Ablative अरिष्टतातिनः ariṣṭatātinaḥ
अरिष्टतातिभ्याम् ariṣṭatātibhyām
अरिष्टतातिभ्यः ariṣṭatātibhyaḥ
Genitive अरिष्टतातिनः ariṣṭatātinaḥ
अरिष्टतातिनोः ariṣṭatātinoḥ
अरिष्टतातीनाम् ariṣṭatātīnām
Locative अरिष्टतातिनि ariṣṭatātini
अरिष्टतातिनोः ariṣṭatātinoḥ
अरिष्टतातिषु ariṣṭatātiṣu