Singular | Dual | Plural | |
Nominative |
अरिष्टताति
ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Vocative |
अरिष्टताते
ariṣṭatāte अरिष्टताति ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Accusative |
अरिष्टताति
ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Instrumental |
अरिष्टतातिना
ariṣṭatātinā |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभिः
ariṣṭatātibhiḥ |
Dative |
अरिष्टतातिने
ariṣṭatātine |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Ablative |
अरिष्टतातिनः
ariṣṭatātinaḥ |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Genitive |
अरिष्टतातिनः
ariṣṭatātinaḥ |
अरिष्टतातिनोः
ariṣṭatātinoḥ |
अरिष्टतातीनाम्
ariṣṭatātīnām |
Locative |
अरिष्टतातिनि
ariṣṭatātini |
अरिष्टतातिनोः
ariṣṭatātinoḥ |
अरिष्टतातिषु
ariṣṭatātiṣu |