Singular | Dual | Plural | |
Nominativo |
अरिष्टताति
ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Vocativo |
अरिष्टताते
ariṣṭatāte अरिष्टताति ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Acusativo |
अरिष्टताति
ariṣṭatāti |
अरिष्टतातिनी
ariṣṭatātinī |
अरिष्टतातीनि
ariṣṭatātīni |
Instrumental |
अरिष्टतातिना
ariṣṭatātinā |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभिः
ariṣṭatātibhiḥ |
Dativo |
अरिष्टतातिने
ariṣṭatātine |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Ablativo |
अरिष्टतातिनः
ariṣṭatātinaḥ |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Genitivo |
अरिष्टतातिनः
ariṣṭatātinaḥ |
अरिष्टतातिनोः
ariṣṭatātinoḥ |
अरिष्टतातीनाम्
ariṣṭatātīnām |
Locativo |
अरिष्टतातिनि
ariṣṭatātini |
अरिष्टतातिनोः
ariṣṭatātinoḥ |
अरिष्टतातिषु
ariṣṭatātiṣu |