| Singular | Dual | Plural |
Nominative |
अरिष्टनेमिः
ariṣṭanemiḥ
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमयः
ariṣṭanemayaḥ
|
Vocative |
अरिष्टनेमे
ariṣṭaneme
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमयः
ariṣṭanemayaḥ
|
Accusative |
अरिष्टनेमिम्
ariṣṭanemim
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमीन्
ariṣṭanemīn
|
Instrumental |
अरिष्टनेमिना
ariṣṭaneminā
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभिः
ariṣṭanemibhiḥ
|
Dative |
अरिष्टनेमये
ariṣṭanemaye
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Ablative |
अरिष्टनेमेः
ariṣṭanemeḥ
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Genitive |
अरिष्टनेमेः
ariṣṭanemeḥ
|
अरिष्टनेम्योः
ariṣṭanemyoḥ
|
अरिष्टनेमीनाम्
ariṣṭanemīnām
|
Locative |
अरिष्टनेमौ
ariṣṭanemau
|
अरिष्टनेम्योः
ariṣṭanemyoḥ
|
अरिष्टनेमिषु
ariṣṭanemiṣu
|