| Singular | Dual | Plural |
Nominativo |
अरिष्टनेमिः
ariṣṭanemiḥ
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमयः
ariṣṭanemayaḥ
|
Vocativo |
अरिष्टनेमे
ariṣṭaneme
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमयः
ariṣṭanemayaḥ
|
Acusativo |
अरिष्टनेमिम्
ariṣṭanemim
|
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमीन्
ariṣṭanemīn
|
Instrumental |
अरिष्टनेमिना
ariṣṭaneminā
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभिः
ariṣṭanemibhiḥ
|
Dativo |
अरिष्टनेमये
ariṣṭanemaye
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Ablativo |
अरिष्टनेमेः
ariṣṭanemeḥ
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Genitivo |
अरिष्टनेमेः
ariṣṭanemeḥ
|
अरिष्टनेम्योः
ariṣṭanemyoḥ
|
अरिष्टनेमीनाम्
ariṣṭanemīnām
|
Locativo |
अरिष्टनेमौ
ariṣṭanemau
|
अरिष्टनेम्योः
ariṣṭanemyoḥ
|
अरिष्टनेमिषु
ariṣṭanemiṣu
|