Sanskrit tools

Sanskrit declension


Declension of अरिष्टनेमि ariṣṭanemi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टनेमि ariṣṭanemi
अरिष्टनेमिनी ariṣṭaneminī
अरिष्टनेमीनि ariṣṭanemīni
Vocative अरिष्टनेमे ariṣṭaneme
अरिष्टनेमि ariṣṭanemi
अरिष्टनेमिनी ariṣṭaneminī
अरिष्टनेमीनि ariṣṭanemīni
Accusative अरिष्टनेमि ariṣṭanemi
अरिष्टनेमिनी ariṣṭaneminī
अरिष्टनेमीनि ariṣṭanemīni
Instrumental अरिष्टनेमिना ariṣṭaneminā
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभिः ariṣṭanemibhiḥ
Dative अरिष्टनेमिने ariṣṭanemine
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभ्यः ariṣṭanemibhyaḥ
Ablative अरिष्टनेमिनः ariṣṭaneminaḥ
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभ्यः ariṣṭanemibhyaḥ
Genitive अरिष्टनेमिनः ariṣṭaneminaḥ
अरिष्टनेमिनोः ariṣṭaneminoḥ
अरिष्टनेमीनाम् ariṣṭanemīnām
Locative अरिष्टनेमिनि ariṣṭanemini
अरिष्टनेमिनोः ariṣṭaneminoḥ
अरिष्टनेमिषु ariṣṭanemiṣu