Singular | Dual | Plural | |
Nominativo |
अरिष्टनेमि
ariṣṭanemi |
अरिष्टनेमिनी
ariṣṭaneminī |
अरिष्टनेमीनि
ariṣṭanemīni |
Vocativo |
अरिष्टनेमे
ariṣṭaneme अरिष्टनेमि ariṣṭanemi |
अरिष्टनेमिनी
ariṣṭaneminī |
अरिष्टनेमीनि
ariṣṭanemīni |
Acusativo |
अरिष्टनेमि
ariṣṭanemi |
अरिष्टनेमिनी
ariṣṭaneminī |
अरिष्टनेमीनि
ariṣṭanemīni |
Instrumental |
अरिष्टनेमिना
ariṣṭaneminā |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभिः
ariṣṭanemibhiḥ |
Dativo |
अरिष्टनेमिने
ariṣṭanemine |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ |
Ablativo |
अरिष्टनेमिनः
ariṣṭaneminaḥ |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ |
Genitivo |
अरिष्टनेमिनः
ariṣṭaneminaḥ |
अरिष्टनेमिनोः
ariṣṭaneminoḥ |
अरिष्टनेमीनाम्
ariṣṭanemīnām |
Locativo |
अरिष्टनेमिनि
ariṣṭanemini |
अरिष्टनेमिनोः
ariṣṭaneminoḥ |
अरिष्टनेमिषु
ariṣṭanemiṣu |