Sanskrit tools

Sanskrit declension


Declension of अरिष्टभर्मा ariṣṭabharmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टभर्मा ariṣṭabharmā
अरिष्टभर्मे ariṣṭabharme
अरिष्टभर्माः ariṣṭabharmāḥ
Vocative अरिष्टभर्मे ariṣṭabharme
अरिष्टभर्मे ariṣṭabharme
अरिष्टभर्माः ariṣṭabharmāḥ
Accusative अरिष्टभर्माम् ariṣṭabharmām
अरिष्टभर्मे ariṣṭabharme
अरिष्टभर्माः ariṣṭabharmāḥ
Instrumental अरिष्टभर्मया ariṣṭabharmayā
अरिष्टभर्माभ्याम् ariṣṭabharmābhyām
अरिष्टभर्माभिः ariṣṭabharmābhiḥ
Dative अरिष्टभर्मायै ariṣṭabharmāyai
अरिष्टभर्माभ्याम् ariṣṭabharmābhyām
अरिष्टभर्माभ्यः ariṣṭabharmābhyaḥ
Ablative अरिष्टभर्मायाः ariṣṭabharmāyāḥ
अरिष्टभर्माभ्याम् ariṣṭabharmābhyām
अरिष्टभर्माभ्यः ariṣṭabharmābhyaḥ
Genitive अरिष्टभर्मायाः ariṣṭabharmāyāḥ
अरिष्टभर्मयोः ariṣṭabharmayoḥ
अरिष्टभर्माणाम् ariṣṭabharmāṇām
Locative अरिष्टभर्मायाम् ariṣṭabharmāyām
अरिष्टभर्मयोः ariṣṭabharmayoḥ
अरिष्टभर्मासु ariṣṭabharmāsu