| Singular | Dual | Plural |
Nominativo |
अरिष्टभर्मा
ariṣṭabharmā
|
अरिष्टभर्मे
ariṣṭabharme
|
अरिष्टभर्माः
ariṣṭabharmāḥ
|
Vocativo |
अरिष्टभर्मे
ariṣṭabharme
|
अरिष्टभर्मे
ariṣṭabharme
|
अरिष्टभर्माः
ariṣṭabharmāḥ
|
Acusativo |
अरिष्टभर्माम्
ariṣṭabharmām
|
अरिष्टभर्मे
ariṣṭabharme
|
अरिष्टभर्माः
ariṣṭabharmāḥ
|
Instrumental |
अरिष्टभर्मया
ariṣṭabharmayā
|
अरिष्टभर्माभ्याम्
ariṣṭabharmābhyām
|
अरिष्टभर्माभिः
ariṣṭabharmābhiḥ
|
Dativo |
अरिष्टभर्मायै
ariṣṭabharmāyai
|
अरिष्टभर्माभ्याम्
ariṣṭabharmābhyām
|
अरिष्टभर्माभ्यः
ariṣṭabharmābhyaḥ
|
Ablativo |
अरिष्टभर्मायाः
ariṣṭabharmāyāḥ
|
अरिष्टभर्माभ्याम्
ariṣṭabharmābhyām
|
अरिष्टभर्माभ्यः
ariṣṭabharmābhyaḥ
|
Genitivo |
अरिष्टभर्मायाः
ariṣṭabharmāyāḥ
|
अरिष्टभर्मयोः
ariṣṭabharmayoḥ
|
अरिष्टभर्माणाम्
ariṣṭabharmāṇām
|
Locativo |
अरिष्टभर्मायाम्
ariṣṭabharmāyām
|
अरिष्टभर्मयोः
ariṣṭabharmayoḥ
|
अरिष्टभर्मासु
ariṣṭabharmāsu
|