Sanskrit tools

Sanskrit declension


Declension of अरिष्टभर्मन् ariṣṭabharman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अरिष्टभर्म ariṣṭabharma
अरिष्टभर्मणी ariṣṭabharmaṇī
अरिष्टभर्माणि ariṣṭabharmāṇi
Vocative अरिष्टभर्म ariṣṭabharma
अरिष्टभर्मन् ariṣṭabharman
अरिष्टभर्मणी ariṣṭabharmaṇī
अरिष्टभर्माणि ariṣṭabharmāṇi
Accusative अरिष्टभर्म ariṣṭabharma
अरिष्टभर्मणी ariṣṭabharmaṇī
अरिष्टभर्माणि ariṣṭabharmāṇi
Instrumental अरिष्टभर्मणा ariṣṭabharmaṇā
अरिष्टभर्मभ्याम् ariṣṭabharmabhyām
अरिष्टभर्मभिः ariṣṭabharmabhiḥ
Dative अरिष्टभर्मणे ariṣṭabharmaṇe
अरिष्टभर्मभ्याम् ariṣṭabharmabhyām
अरिष्टभर्मभ्यः ariṣṭabharmabhyaḥ
Ablative अरिष्टभर्मणः ariṣṭabharmaṇaḥ
अरिष्टभर्मभ्याम् ariṣṭabharmabhyām
अरिष्टभर्मभ्यः ariṣṭabharmabhyaḥ
Genitive अरिष्टभर्मणः ariṣṭabharmaṇaḥ
अरिष्टभर्मणोः ariṣṭabharmaṇoḥ
अरिष्टभर्मणाम् ariṣṭabharmaṇām
Locative अरिष्टभर्मणि ariṣṭabharmaṇi
अरिष्टभर्मणोः ariṣṭabharmaṇoḥ
अरिष्टभर्मसु ariṣṭabharmasu