Singular | Dual | Plural | |
Nominativo |
अरिष्टभर्म
ariṣṭabharma |
अरिष्टभर्मणी
ariṣṭabharmaṇī |
अरिष्टभर्माणि
ariṣṭabharmāṇi |
Vocativo |
अरिष्टभर्म
ariṣṭabharma अरिष्टभर्मन् ariṣṭabharman |
अरिष्टभर्मणी
ariṣṭabharmaṇī |
अरिष्टभर्माणि
ariṣṭabharmāṇi |
Acusativo |
अरिष्टभर्म
ariṣṭabharma |
अरिष्टभर्मणी
ariṣṭabharmaṇī |
अरिष्टभर्माणि
ariṣṭabharmāṇi |
Instrumental |
अरिष्टभर्मणा
ariṣṭabharmaṇā |
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām |
अरिष्टभर्मभिः
ariṣṭabharmabhiḥ |
Dativo |
अरिष्टभर्मणे
ariṣṭabharmaṇe |
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām |
अरिष्टभर्मभ्यः
ariṣṭabharmabhyaḥ |
Ablativo |
अरिष्टभर्मणः
ariṣṭabharmaṇaḥ |
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām |
अरिष्टभर्मभ्यः
ariṣṭabharmabhyaḥ |
Genitivo |
अरिष्टभर्मणः
ariṣṭabharmaṇaḥ |
अरिष्टभर्मणोः
ariṣṭabharmaṇoḥ |
अरिष्टभर्मणाम्
ariṣṭabharmaṇām |
Locativo |
अरिष्टभर्मणि
ariṣṭabharmaṇi |
अरिष्टभर्मणोः
ariṣṭabharmaṇoḥ |
अरिष्टभर्मसु
ariṣṭabharmasu |