| Singular | Dual | Plural |
Nominative |
अरिष्टमथनः
ariṣṭamathanaḥ
|
अरिष्टमथनौ
ariṣṭamathanau
|
अरिष्टमथनाः
ariṣṭamathanāḥ
|
Vocative |
अरिष्टमथन
ariṣṭamathana
|
अरिष्टमथनौ
ariṣṭamathanau
|
अरिष्टमथनाः
ariṣṭamathanāḥ
|
Accusative |
अरिष्टमथनम्
ariṣṭamathanam
|
अरिष्टमथनौ
ariṣṭamathanau
|
अरिष्टमथनान्
ariṣṭamathanān
|
Instrumental |
अरिष्टमथनेन
ariṣṭamathanena
|
अरिष्टमथनाभ्याम्
ariṣṭamathanābhyām
|
अरिष्टमथनैः
ariṣṭamathanaiḥ
|
Dative |
अरिष्टमथनाय
ariṣṭamathanāya
|
अरिष्टमथनाभ्याम्
ariṣṭamathanābhyām
|
अरिष्टमथनेभ्यः
ariṣṭamathanebhyaḥ
|
Ablative |
अरिष्टमथनात्
ariṣṭamathanāt
|
अरिष्टमथनाभ्याम्
ariṣṭamathanābhyām
|
अरिष्टमथनेभ्यः
ariṣṭamathanebhyaḥ
|
Genitive |
अरिष्टमथनस्य
ariṣṭamathanasya
|
अरिष्टमथनयोः
ariṣṭamathanayoḥ
|
अरिष्टमथनानाम्
ariṣṭamathanānām
|
Locative |
अरिष्टमथने
ariṣṭamathane
|
अरिष्टमथनयोः
ariṣṭamathanayoḥ
|
अरिष्टमथनेषु
ariṣṭamathaneṣu
|