Sanskrit tools

Sanskrit declension


Declension of अरिष्टमथन ariṣṭamathana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टमथनः ariṣṭamathanaḥ
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनाः ariṣṭamathanāḥ
Vocative अरिष्टमथन ariṣṭamathana
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनाः ariṣṭamathanāḥ
Accusative अरिष्टमथनम् ariṣṭamathanam
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनान् ariṣṭamathanān
Instrumental अरिष्टमथनेन ariṣṭamathanena
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनैः ariṣṭamathanaiḥ
Dative अरिष्टमथनाय ariṣṭamathanāya
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनेभ्यः ariṣṭamathanebhyaḥ
Ablative अरिष्टमथनात् ariṣṭamathanāt
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनेभ्यः ariṣṭamathanebhyaḥ
Genitive अरिष्टमथनस्य ariṣṭamathanasya
अरिष्टमथनयोः ariṣṭamathanayoḥ
अरिष्टमथनानाम् ariṣṭamathanānām
Locative अरिष्टमथने ariṣṭamathane
अरिष्टमथनयोः ariṣṭamathanayoḥ
अरिष्टमथनेषु ariṣṭamathaneṣu