Herramientas de sánscrito

Declinación del sánscrito


Declinación de अरिष्टमथन ariṣṭamathana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अरिष्टमथनः ariṣṭamathanaḥ
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनाः ariṣṭamathanāḥ
Vocativo अरिष्टमथन ariṣṭamathana
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनाः ariṣṭamathanāḥ
Acusativo अरिष्टमथनम् ariṣṭamathanam
अरिष्टमथनौ ariṣṭamathanau
अरिष्टमथनान् ariṣṭamathanān
Instrumental अरिष्टमथनेन ariṣṭamathanena
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनैः ariṣṭamathanaiḥ
Dativo अरिष्टमथनाय ariṣṭamathanāya
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनेभ्यः ariṣṭamathanebhyaḥ
Ablativo अरिष्टमथनात् ariṣṭamathanāt
अरिष्टमथनाभ्याम् ariṣṭamathanābhyām
अरिष्टमथनेभ्यः ariṣṭamathanebhyaḥ
Genitivo अरिष्टमथनस्य ariṣṭamathanasya
अरिष्टमथनयोः ariṣṭamathanayoḥ
अरिष्टमथनानाम् ariṣṭamathanānām
Locativo अरिष्टमथने ariṣṭamathane
अरिष्टमथनयोः ariṣṭamathanayoḥ
अरिष्टमथनेषु ariṣṭamathaneṣu