| Singular | Dual | Plural |
Nominative |
अरिष्टशय्या
ariṣṭaśayyā
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Vocative |
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Accusative |
अरिष्टशय्याम्
ariṣṭaśayyām
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Instrumental |
अरिष्टशय्यया
ariṣṭaśayyayā
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभिः
ariṣṭaśayyābhiḥ
|
Dative |
अरिष्टशय्यायै
ariṣṭaśayyāyai
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभ्यः
ariṣṭaśayyābhyaḥ
|
Ablative |
अरिष्टशय्यायाः
ariṣṭaśayyāyāḥ
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभ्यः
ariṣṭaśayyābhyaḥ
|
Genitive |
अरिष्टशय्यायाः
ariṣṭaśayyāyāḥ
|
अरिष्टशय्ययोः
ariṣṭaśayyayoḥ
|
अरिष्टशय्यानाम्
ariṣṭaśayyānām
|
Locative |
अरिष्टशय्यायाम्
ariṣṭaśayyāyām
|
अरिष्टशय्ययोः
ariṣṭaśayyayoḥ
|
अरिष्टशय्यासु
ariṣṭaśayyāsu
|