Sanskrit tools

Sanskrit declension


Declension of अरिष्टशय्या ariṣṭaśayyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टशय्या ariṣṭaśayyā
अरिष्टशय्ये ariṣṭaśayye
अरिष्टशय्याः ariṣṭaśayyāḥ
Vocative अरिष्टशय्ये ariṣṭaśayye
अरिष्टशय्ये ariṣṭaśayye
अरिष्टशय्याः ariṣṭaśayyāḥ
Accusative अरिष्टशय्याम् ariṣṭaśayyām
अरिष्टशय्ये ariṣṭaśayye
अरिष्टशय्याः ariṣṭaśayyāḥ
Instrumental अरिष्टशय्यया ariṣṭaśayyayā
अरिष्टशय्याभ्याम् ariṣṭaśayyābhyām
अरिष्टशय्याभिः ariṣṭaśayyābhiḥ
Dative अरिष्टशय्यायै ariṣṭaśayyāyai
अरिष्टशय्याभ्याम् ariṣṭaśayyābhyām
अरिष्टशय्याभ्यः ariṣṭaśayyābhyaḥ
Ablative अरिष्टशय्यायाः ariṣṭaśayyāyāḥ
अरिष्टशय्याभ्याम् ariṣṭaśayyābhyām
अरिष्टशय्याभ्यः ariṣṭaśayyābhyaḥ
Genitive अरिष्टशय्यायाः ariṣṭaśayyāyāḥ
अरिष्टशय्ययोः ariṣṭaśayyayoḥ
अरिष्टशय्यानाम् ariṣṭaśayyānām
Locative अरिष्टशय्यायाम् ariṣṭaśayyāyām
अरिष्टशय्ययोः ariṣṭaśayyayoḥ
अरिष्टशय्यासु ariṣṭaśayyāsu